Loading...
ऋग्वेद मण्डल - 3 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 61/ मन्त्र 1
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - उषाः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    उषो॒ वाजे॑न वाजिनि॒ प्रचे॑ताः॒ स्तोमं॑ जुषस्व गृण॒तो म॑घोनि। पु॒रा॒णी दे॑वि युव॒तिः पुर॑न्धि॒रनु॑ व्र॒तं च॑रसि विश्ववारे॥

    स्वर सहित पद पाठ

    उषः॑ । वाजे॑न । वा॒जि॒नि॒ । प्रऽचे॑ताः । स्तोम॑म् । जु॒ष॒स्व॒ । गृ॒ण॒तः । म॒घो॒नि॒ । पु॒रा॒णी । दे॒वि॒ । यु॒व॒तिः । पुर॑म्ऽधिः । अनु॑ । व्र॒तम् । च॒र॒सि॒ । वि॒श्व॒ऽवा॒रे॒ ॥


    स्वर रहित मन्त्र

    उषो वाजेन वाजिनि प्रचेताः स्तोमं जुषस्व गृणतो मघोनि। पुराणी देवि युवतिः पुरन्धिरनु व्रतं चरसि विश्ववारे॥

    स्वर रहित पद पाठ

    उषः। वाजेन। वाजिनि। प्रऽचेताः। स्तोमम्। जुषस्व। गृणतः। मघोनि। पुराणी। देवि। युवतिः। पुरम्ऽधिः। अनु। व्रतम्। चरसि। विश्वऽवारे॥

    ऋग्वेद - मण्डल » 3; सूक्त » 61; मन्त्र » 1
    अष्टक » 3; अध्याय » 4; वर्ग » 8; मन्त्र » 1

    Meaning -
    O Dawn, lady of light, mighty with spirit and energy, replete with intelligence and revelation, mistress of grandeur, accept and enjoy the celebrative address of the admirer. Queen of splendour and generosity, old yet ever youthful, versatile sustainer of many, loved and adored by the whole world, you go on the rounds in accordance with the laws of truth in pursuit of your own discipline.

    इस भाष्य को एडिट करें
    Top