Loading...
ऋग्वेद मण्डल - 3 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 61/ मन्त्र 2
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - उषाः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    उषो॑ दे॒व्यम॑र्त्या॒ वि भा॑हि च॒न्द्रर॑था सू॒नृता॑ ई॒रय॑न्ती। आ त्वा॑ वहन्तु सु॒यमा॑सो॒ अश्वा॒ हिर॑ण्यवर्णां पृथु॒पाज॑सो॒ ये॥

    स्वर सहित पद पाठ

    उषः॑ । दे॒वि॒ । अम॑र्त्या । वि । भा॒हि॒ । च॒न्द्रऽर॑था । सू॒नृताः॑ । ई॒रय॑न्ती । आ । त्वा॒ । व॒ह॒न्तु॒ । सु॒ऽयमा॑सः । अश्वाः॑ । हिर॑ण्यऽवर्णाम् । पृ॒थु॒ऽपाज॑सः । ये ॥


    स्वर रहित मन्त्र

    उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती। आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये॥

    स्वर रहित पद पाठ

    उषः। देवि। अमर्त्या। वि। भाहि। चन्द्रऽरथा। सूनृताः। ईरयन्ती। आ। त्वा। वहन्तु। सुऽयमासः। अश्वाः। हिरण्यऽवर्णाम्। पृथुऽपाजसः। ये॥

    ऋग्वेद - मण्डल » 3; सूक्त » 61; मन्त्र » 2
    अष्टक » 3; अध्याय » 4; वर्ग » 8; मन्त्र » 2

    Meaning -
    O Dawn, brilliant and generous harbinger of the day, immortal divinity, shine and illuminate. Come riding the chariot of the beauty and majesty of the moon, inspiring mind and speech with the truth of life and nature. May the well directed horses, which are the resplendent rays of the sun, bring you here on earth.

    इस भाष्य को एडिट करें
    Top