Loading...
ऋग्वेद मण्डल - 4 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 1/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - स्वराडतिशक्वरी स्वरः - पञ्चमः

    त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे। अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसम् ॥१॥

    स्वर सहित पद पाठ

    त्वाम् । हि । अ॒ग्ने॒ । सद॑म् । इत् । स॒ऽम॒न्यवः॑ । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे । इति॑ । क्रत्वा॑ । नि॒ऽए॒रि॒रे । अम॑र्त्यम् । य॒ज॒त॒ । मर्त्ये॑षु । आ । दे॒वम् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् । विश्व॑म् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् ॥


    स्वर रहित मन्त्र

    त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे। अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम् ॥१॥

    स्वर रहित पद पाठ

    त्वाम्। हि। अग्ने। सदम्। इत्। सऽमन्यवः। देवासः। देवम्। अरतिम्। निऽएरिरे। इति। क्रत्वा। निऽएरिरे। अमर्त्यम्। यजत। मर्त्येषु। आ। देवम्। आऽदेवम्। जनत। प्रऽचेतसम्। विश्वम्। आऽदेवम्। जनत। प्रऽचेतसम्॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 1; मन्त्र » 1
    अष्टक » 3; अध्याय » 4; वर्ग » 12; मन्त्र » 1

    Meaning -
    Agni, light and fire of life, brilliant and impassioned people always kindle you to action. Quick, relentless and refulgent, a very home of rest and peace and light as you are, they kindle and raise you with their best and noblest effort and action. O men, join, honour and respect this divine and imperishable power among humanity to full force of illumination, generate this holy power, intelligent, universal and living light for all, generate and develop it to full beauty and delight over the wide earth.

    इस भाष्य को एडिट करें
    Top