Loading...
ऋग्वेद मण्डल - 4 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 1/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - अग्निर्वा वरुणश्च छन्दः - अतिजगती स्वरः - निषादः

    स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒तीय॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसम्। ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृत॑म् ॥२॥

    स्वर सहित पद पाठ

    सः । भ्रात॑रम् । वरु॑णम् । अ॒ग्ने॒ । आ । व॒वृ॒त्स्व॒ । दे॒वान् । अच्छ॑ । सु॒ऽम॒ती । य॒ज्ञऽव॑नसम् । ज्येष्ठ॑म् । य॒ज्ञऽव॑नसम् । ऋ॒तऽवा॑नम् । आ॒दि॒त्यम् । च॒र्ष॒णि॒ऽधृत॑म् । राजा॑नम् । च॒र्ष॒णि॒ऽधृत॑म् ॥


    स्वर रहित मन्त्र

    स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमतीयज्ञवनसं ज्येष्ठं यज्ञवनसम्। ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥२॥

    स्वर रहित पद पाठ

    सः। भ्रातरम्। वरुणम्। अग्ने। आ। ववृत्स्व। देवान्। अच्छ। सुऽमती। यज्ञऽवनसम्। ज्येष्ठम्। यज्ञऽवनसम्। ऋतऽवानम्। आदित्यम्। चर्षणिऽधृतम्। राजानम्। चर्षणिऽधृतम्॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 1; मन्त्र » 2
    अष्टक » 3; अध्याय » 4; वर्ग » 12; मन्त्र » 2

    Meaning -
    And O light and fire of life, Agni, bring in your brother and complementary power, Varuna, the very spirit of cool, peace and justice of life, and direct him toward the noble and brilliant performers of yajna. Bring him well with best thoughts and intentions, bring the lover of yajna, highest and most venerable, partner in social organisation, observer of the laws and operations of universal truth and goodness, refulgent as the sun, sustainer of humanity, brilliant ruler, universally accepted and consecrated by the people.

    इस भाष्य को एडिट करें
    Top