ऋग्वेद - मण्डल 4/ सूक्त 1/ मन्त्र 3
ऋषिः - वामदेवो गौतमः
देवता - अग्निर्वा वरुणश्च
छन्दः - अष्टिः
स्वरः - मध्यमः
सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑। अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु। तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥३॥
स्वर सहित पद पाठसखे॑ । सखा॑यम् । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒शुम् । न । च॒क्रम् । रथ्या॑ऽइव । रंह्या॑ । अ॒स्मभ्य॑म् । द॒स्म॒ । रंह्या॑ । अग्ने॑ । मृ॒ळी॒कम् । वरु॑णे । सचा॑ । वि॒दः॒ । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु । तो॒काय॑ । तु॒जे । शु॒शु॒चा॒न॒ । शम् । कृ॒धि॒ । अ॒स्मभ्य॑म् । द॒स्म॒ । शम् । कृ॒धि॒ ॥
स्वर रहित मन्त्र
सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या। अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु। तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥३॥
स्वर रहित पद पाठसखे। सखायम्। अभि। आ। ववृत्स्व। आशुम्। न। चक्रम्। रथ्याऽइव। रंह्या। अस्मभ्यम्। दस्म। रंह्या। अग्ने। मृळीकम्। वरुणे। सचा। विदः। मरुत्ऽसु। विश्वऽभानुषु। तोकाय। तुजे। शुशुचान। शम्। कृधि। अस्मभ्यम्। दस्म। शम्। कृधि॥३॥
ऋग्वेद - मण्डल » 4; सूक्त » 1; मन्त्र » 3
अष्टक » 3; अध्याय » 4; वर्ग » 12; मन्त्र » 3
अष्टक » 3; अध्याय » 4; वर्ग » 12; मन्त्र » 3
Meaning -
Agni, O friend, loving and gracious, destroyer of enemies, just as a swift horse by a fast moving chariot on the highway and the wheel of Time drives the master to the destination, so come, hasten your friend Varuna, power of peace and justice, to us. O refulgent master of knowledge, being friends with Varuna, the winds and the solar lights of the world, the people and brilliant eminences of the world, reach us, bring us the peace and joy of life. Blazing brilliant and gracious, bring peace and well-being for our children and grand children. O lord of light and knowledge, love and justice, peace and beauty, destroyer of evil, bring us peace, beauty and the graces of life.