Loading...
ऋग्वेद मण्डल - 4 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 1/ मन्त्र 18
    ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं॑ धारयन्त॒ द्युभ॑क्तम्। विश्वे॒ विश्वा॑सु॒ दुर्या॑सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ॥१८॥

    स्वर सहित पद पाठ

    आत् । इत् । प॒श्चा । बु॒बु॒धा॒नाः । वि । अ॒ख्य॒न् । आत् । इत् । रत्न॑म् । धा॒र॒य॒न्त॒ । द्युऽभ॑क्तम् । विश्वे॑ । विश्वा॑सु । दुर्या॑सु । दे॒वाः । मित्र॑ । धि॒ये । व॒रु॒ण॒ । स॒त्यम् । अ॒स्तु॒ ॥


    स्वर रहित मन्त्र

    आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम्। विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु ॥१८॥

    स्वर रहित पद पाठ

    आत्। इत्। पश्चा। बुबुधानाः। वि। अख्यन्। आत्। इत्। रत्नम्। धारयन्त। द्युऽभक्तम्। विश्वे। विश्वासु। दुर्यासु। देवाः। मित्र। धिये। वरुण। सत्यम्। अस्तु॥१८॥

    ऋग्वेद - मण्डल » 4; सूक्त » 1; मन्त्र » 18
    अष्टक » 3; अध्याय » 4; वर्ग » 15; मन्त्र » 3

    Meaning -
    And then men of vision, wisdom and knowledge light, celebrate and proclaim the might and splendour of Agni, bearing and enjoying the jewels of wealth gifted by the light and energy of the sun, fire and electricity. May all the divinities of nature and nobilities of humanity, and Mitra, the sun, friend of life, and Varuna, the spatial waters, givers of love, peace and justice, be good and true to the wish and desire and intellectual efforts of humanity in all homes and over all the paths of life.

    इस भाष्य को एडिट करें
    Top