ऋग्वेद - मण्डल 4/ सूक्त 1/ मन्त्र 19
अच्छा॑ वोचेय शुशुचा॒नम॒ग्निं होता॑रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम्। शुच्यूधो॑ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ॥१९॥
स्वर सहित पद पाठअच्छ॑ । वो॒चे॒य॒ । शु॒शु॒चा॒नम् । अ॒ग्निम् । होता॑रम् । वि॒श्वऽभ॑रसम् । यजि॑ष्ठम् । शुचि॑ । ऊधः॑ । अ॒तृ॒ण॒त् । न । गवा॑म् । अन्धः॑ । न । पू॒तम् । परि॑ऽसिक्तम् । अं॒शोः ॥
स्वर रहित मन्त्र
अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम्। शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥१९॥
स्वर रहित पद पाठअच्छ। वोचेय। शुशुचानम्। अग्निम्। होतारम्। विश्वऽभरसम्। यजिष्ठम्। शुचि। ऊधः। अतृणत्। न। गवाम्। अन्धः। न। पूतम्। परिऽसिक्तम्। अंशोः॥१९॥
ऋग्वेद - मण्डल » 4; सूक्त » 1; मन्त्र » 19
अष्टक » 3; अध्याय » 4; वर्ग » 15; मन्त्र » 4
अष्टक » 3; अध्याय » 4; वर्ग » 15; मन्त्र » 4
Meaning -
Let us sing and celebrate Agni in hymns of praise, Agni bright and pure and purifying, yajaka who invokes and awakens the bounties of nature for us, sustains the world and is most worthy of love and reverence, who fills the udder of the cows with milk without injury and augments the holy acts of humanity like the food purified and sanctified by the sun.