ऋग्वेद - मण्डल 4/ सूक्त 1/ मन्त्र 20
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम्। अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥२०॥
स्वर सहित पद पाठविश्वे॑षाम् । अदि॑तिः । य॒ज्ञियानाम् । विश्वे॑षाम् । अति॑थिः । मानु॑षाणाम् । अ॒ग्निः । दे॒वाना॑म् । अवः॑ । आ॒ऽवृ॒णा॒नः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । जा॒तऽवे॑दाः ॥
स्वर रहित मन्त्र
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम्। अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥२०॥
स्वर रहित पद पाठविश्वेषाम्। अदितिः। यज्ञियानाम्। विश्वेषाम्। अतिथिः। मानुषाणाम्। अग्निः। देवानाम्। अवः। आऽवृणानः। सुऽमृळीकः। भवतु। जातऽवेदाः॥२०॥
ऋग्वेद - मण्डल » 4; सूक्त » 1; मन्त्र » 20
अष्टक » 3; अध्याय » 4; वर्ग » 15; मन्त्र » 5
अष्टक » 3; अध्याय » 4; वर्ग » 15; मन्त्र » 5
Meaning -
Like the indivisible and inviolable sky for all the performers of yajna, like the welcome guest for all the householders, Agni, universal light and lord omnipresent and omniscient, may, we pray, taking up the protection and promotion of noble humanity and renewal and refreshment of the environment, be the harbinger of peace and prosperity for children of the earth. (So may be the teacher and the scholar.)