ऋग्वेद - मण्डल 4/ सूक्त 13/ मन्त्र 5
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न। कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥५॥
स्वर सहित पद पाठअना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न । कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥
स्वर रहित मन्त्र
अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न। कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् ॥५॥
स्वर रहित पद पाठअनायतः। अनिऽबद्धः। कथा। अयम्। न्यङ्। उत्तानः। अव। पद्यते। न। कया। याति। स्वधया। कः। ददर्श। दिवः। स्कम्भः। सम्ऽऋतः। पाति। नाकम् ॥५॥
ऋग्वेद - मण्डल » 4; सूक्त » 13; मन्त्र » 5
अष्टक » 3; अध्याय » 5; वर्ग » 13; मन्त्र » 5
अष्टक » 3; अध्याय » 5; वर्ग » 13; मन्त्र » 5
Meaning -
Unsupported and unbound, high up above yet looking downward, how is it sustained? Why doesn’t it fall down? By what strength of its own does it go on? Who sees it thus behave? The pillar sustainer of the vault of heaven with the cosmic law of Rtam sustains it too. Who sees that pillar of the universe which sustains this giver of bliss?