Loading...
ऋग्वेद मण्डल - 4 के सूक्त 14 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 14/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - अग्निर्लिङ्गोक्ता वा छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन्। आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥२॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्वम् । के॒तुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्वन् । आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । वि । सूर्यः॑ । र॒श्मिऽभिः॑ । चेकि॑तानः ॥


    स्वर रहित मन्त्र

    ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन्। आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥२॥

    स्वर रहित पद पाठ

    ऊर्ध्वम्। केतुम्। सविता। देवः। अश्रेत्। ज्योतिः। विश्वस्मै। भुवनाय। कृण्वन्। आ। अप्राः। द्यावापृथिवी इति। अन्तरिक्षम्। वि। सूर्यः। रश्मिऽभिः। चेकितानः ॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 14; मन्त्र » 2
    अष्टक » 3; अध्याय » 5; वर्ग » 14; मन्त्र » 2

    Meaning -
    May Savita, brilliant and generous, giver of light and life’s energy, create light and radiate energy high up and give enlightenment to the whole world, as the refulgent sun, with its rays, illuminates the heaven and earth and the skies.

    इस भाष्य को एडिट करें
    Top