ऋग्वेद - मण्डल 4/ सूक्त 15/ मन्त्र 10
तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यम्। दी॒र्घायु॑षं कृणोतन ॥१०॥
स्वर सहित पद पाठतम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒ऽदे॒व्यम् । दी॒र्घऽआ॑युषम् । कृ॒णो॒त॒न॒ ॥
स्वर रहित मन्त्र
तं युवं देवावश्विना कुमारं साहदेव्यम्। दीर्घायुषं कृणोतन ॥१०॥
स्वर रहित पद पाठतम्। युवम्। देवौ। अश्विना। कुमारम्। साहऽदेव्यम्। दीर्घऽआयुषम्। कृणोतन ॥१०॥
ऋग्वेद - मण्डल » 4; सूक्त » 15; मन्त्र » 10
अष्टक » 3; अध्याय » 5; वर्ग » 16; मन्त्र » 5
अष्टक » 3; अध्याय » 5; वर्ग » 16; मन्त्र » 5
Meaning -
Divine Ashvins, messengers of the light of Divinity, brilliant and generous teachers and preachers, both of you bless this youth, devotee of Divinity, with long life.