ऋग्वेद - मण्डल 4/ सूक्त 15/ मन्त्र 9
ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः। दी॒र्घायु॑रस्तु॒ सोम॑कः ॥९॥
स्वर सहित पद पाठए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः । दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥
स्वर रहित मन्त्र
एष वां देवावश्विना कुमारः साहदेव्यः। दीर्घायुरस्तु सोमकः ॥९॥
स्वर रहित पद पाठएषः। वाम्। देवौ। अश्विना। कुमारः। साहऽदेऽव्यः। दीर्घऽआयुः। अस्तु। सोमकः ॥९॥
ऋग्वेद - मण्डल » 4; सूक्त » 15; मन्त्र » 9
अष्टक » 3; अध्याय » 5; वर्ग » 16; मन्त्र » 4
अष्टक » 3; अध्याय » 5; वर्ग » 16; मन्त्र » 4
Meaning -
Divine Ashvins, teachers and preachers, may this youth, your celebate disciple, dedicated to Divinity, be blest with long life, blest with the light of peace and well-being.