Loading...
ऋग्वेद मण्डल - 4 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 15/ मन्त्र 9
    ऋषिः - वामदेवो गौतमः देवता - अश्विनौ छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः। दी॒र्घायु॑रस्तु॒ सोम॑कः ॥९॥

    स्वर सहित पद पाठ

    ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः । दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥


    स्वर रहित मन्त्र

    एष वां देवावश्विना कुमारः साहदेव्यः। दीर्घायुरस्तु सोमकः ॥९॥

    स्वर रहित पद पाठ

    एषः। वाम्। देवौ। अश्विना। कुमारः। साहऽदेऽव्यः। दीर्घऽआयुः। अस्तु। सोमकः ॥९॥

    ऋग्वेद - मण्डल » 4; सूक्त » 15; मन्त्र » 9
    अष्टक » 3; अध्याय » 5; वर्ग » 16; मन्त्र » 4

    Meaning -
    Divine Ashvins, teachers and preachers, may this youth, your celebate disciple, dedicated to Divinity, be blest with long life, blest with the light of peace and well-being.

    इस भाष्य को एडिट करें
    Top