ऋग्वेद - मण्डल 4/ सूक्त 17/ मन्त्र 19
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
स्तु॒त इन्द्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हन्ति। अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय॑न्ते॒ न मर्ताः॑ ॥१९॥
स्वर सहित पद पाठस्तु॒तः । इन्द्रः॑ । म॒घऽवा॑ । यत् । ह॒ । वृ॒त्रा । भूरी॑णि । एकः॑ । अ॒प्र॒तीनि॑ । ह॒न्ति॒ । अ॒स्य । प्रि॒यः । ज॒रि॒ता । यस्य॑ । शर्म॑न् । नकिः॑ । दे॒वाः । वा॒रय॑न्ते । न । मर्ताः॑ ॥
स्वर रहित मन्त्र
स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति। अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः ॥१९॥
स्वर रहित पद पाठस्तुतः। इन्द्रः। मघऽवा। यत्। ह। वृत्रा। भूरीणि। एकः। अप्रतीनि। हन्ति। अस्य। प्रियः। जरिता। यस्य। शर्मन्। नकिः। देवाः। वारयन्ते। न। मर्ताः ॥१९॥
ऋग्वेद - मण्डल » 4; सूक्त » 17; मन्त्र » 19
अष्टक » 3; अध्याय » 5; वर्ग » 24; मन्त्र » 4
अष्टक » 3; अध्याय » 5; वर्ग » 24; मन्त्र » 4
Meaning -
Indra, lord of honour, power and excellence, ruler of the world, admired and worshipped, is the one who all by himself breaks and destroys many irresistible clouds of vapours, darkness and evil. Whoever is dear to him, a celebrant of this lord, and takes shelter under his protection, no one, no human or divine, can obstruct or oppose.