ऋग्वेद - मण्डल 4/ सूक्त 17/ मन्त्र 2
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौरेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः। ऋ॒घा॒यन्त॑ सु॒भ्वः१॒॑ पर्व॑तास॒ आर्द॒न्धन्वा॑नि स॒रय॑न्त॒ आपः॑ ॥२॥
स्वर सहित पद पाठतव॑ । त्वि॒षः । जनि॑मन् । रे॒ज॒त॒ । द्यौः । रेज॑त् । भूमिः॑ । भि॒यसा॑ । स्वस्य॑ । म॒न्योः । ऋ॒घा॒यन्त॑ । सु॒ऽभ्वः॑ । पर्व॑तासः । आर्द॑न् । धन्वा॑नि । स॒रय॑न्ते । आपः॑ ॥
स्वर रहित मन्त्र
तव त्विषो जनिमन्रेजत द्यौरेजद्भूमिर्भियसा स्वस्य मन्योः। ऋघायन्त सुभ्वः१ पर्वतास आर्दन्धन्वानि सरयन्त आपः ॥२॥
स्वर रहित पद पाठतव। त्विषः। जनिमन्। रेजत। द्यौः। रेजत्। भूमिः। भियसा। स्वस्य। मन्योः। ऋघायन्त। सुऽभ्वः। पर्वतासः। आर्दन्। धन्वानि। सरयन्ते। आपः ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 17; मन्त्र » 2
अष्टक » 3; अध्याय » 5; वर्ग » 21; मन्त्र » 2
अष्टक » 3; अध्याय » 5; वर्ग » 21; मन्त्र » 2
Meaning -
By your blazing glory, O lord manifest, does the heaven shine and dazzle. By force and fear of your essential law and power does the earth move in order and the deep clouds and mighty mountains, excellent all bound in law, shower rain on deserts and make the floods of water flow.