Loading...
ऋग्वेद मण्डल - 4 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 18/ मन्त्र 13
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रादिती छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार॑म्। अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥१३॥

    स्वर सहित पद पाठ

    अव॑र्त्या । शुनः॑ । आ॒न्त्राणि॑ । पे॒चे॒ । न । दे॒वेषु॑ । वि॒वि॒दे॒ । म॒र्डि॒तार॑म् । अप॑श्यम् । जा॒याम् । अम॑हीयमानाम् । अध॑ । मे॒ । श्ये॒नः । मधु॑ । आ । ज॒भा॒र॒ ॥


    स्वर रहित मन्त्र

    अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम्। अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥१३॥

    स्वर रहित पद पाठ

    अवर्त्या। शुनः। आन्त्राणि। पेचे। न। देवेषु। विविदे। मर्डितारम्। अपश्यम्। जायाम्। अमहीयमानाम्। अध। मे। श्येनः। मधु। आ। जभार ॥१३॥

    ऋग्वेद - मण्डल » 4; सूक्त » 18; मन्त्र » 13
    अष्टक » 3; अध्याय » 5; वर्ग » 26; मन्त्र » 8

    Meaning -
    At peace beyond fluctuations of the mind, I ripen and refine the inner visions. I see no saviour either in the experience of the senses or among the external powers of nature. Indeed, I have seen even Mother Nature insulted and desecrated. Ultimately it is the bird of heaven that brings me the divine message, nectar sweets of the honey of real life.

    इस भाष्य को एडिट करें
    Top