Loading...
ऋग्वेद मण्डल - 4 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 18/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रादिती छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि। ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥२॥

    स्वर सहित पद पाठ

    न । अ॒हम् । अतः॑ । निः । अ॒य॒ । दुः॒ऽगहा॑ । ए॒तत् । ति॒र॒श्चता॑ । पा॒र्श्वात् । निः । ग॒मा॒नि॒ । ब॒हूनि॑ । मे॒ । अकृ॑ता । कर्त्वा॑नि । युध्यै॑ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥


    स्वर रहित मन्त्र

    नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि। बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ॥२॥

    स्वर रहित पद पाठ

    न। अहम्। अतः। निः। अय। दुःऽगहा। एतत्। तिरश्चता। पार्श्वात्। निः। गमानि। बहूनि। मे। अकृता। कर्त्वानि। युध्यै। त्वेन। सम्। त्वेन। पृच्छै ॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 18; मन्त्र » 2
    अष्टक » 3; अध्याय » 5; वर्ग » 25; मन्त्र » 2

    Meaning -
    This path is dark and deep, unfathomable, yet it is unavoidable. Therefore, I won’t evade it, nor trespass it either by another tortuous route or by a wayside alley. Many are my jobs yet unaccomplished, many the battles to be fought by many, many the questions to be asked of many.

    इस भाष्य को एडिट करें
    Top