Loading...
ऋग्वेद मण्डल - 4 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 18/ मन्त्र 3
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रादिती छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि। त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥३॥

    स्वर सहित पद पाठ

    प॒रा॒ऽय॒तीम् । मा॒तर॑म् । अनु॑ । अ॒च॒ष्ट॒ । न । न । अनु॑ । गा॒नि॒ । अनु॑ । नु । ग॒मा॒नि॒ । त्वष्टुः॑ । गृ॒हे । अ॒पि॒ब॒त् । सोम॑म् । इन्द्रः॑ । श॒त॒ऽध॒न्य॑म् । च॒म्वोः॑ । सु॒तस्य॑ ॥


    स्वर रहित मन्त्र

    परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि। त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य ॥३॥

    स्वर रहित पद पाठ

    पराऽयतीम्।। मातरम्। अनु। अचष्ट। न। न। अनु। गानि। अनु। नु। गमानि। त्वष्टुः। गृहे। अपिबत्। सोमम्। इन्द्रः। शतऽधन्यम्। चम्वोः। सुतस्य ॥३॥

    ऋग्वेद - मण्डल » 4; सूक्त » 18; मन्त्र » 3
    अष्टक » 3; अध्याय » 5; वर्ग » 25; मन्त्र » 3

    Meaning -
    I see the mother passing away, neither anyone going with nor anyone following after. Indra, the spirit of life, by itself in the house of Tvashta, divine artificer, receives a hundredfold joy of earthly form and drinks the soma of the ecstasy of living in the cup of existence fashioned by the maker.

    इस भाष्य को एडिट करें
    Top