Loading...
ऋग्वेद मण्डल - 4 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 22/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यन्न॒ इन्द्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त्। ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥१॥

    स्वर सहित पद पाठ

    यत् । नः॒ । इन्द्रः॑ । जु॒जु॒षे । यत् । च॒ । व॒ष्टि॒ । तत् । नः॒ । म॒हान् । क॒र॒ति॒ । शु॒ष्मी । आ । चि॒त् । ब्रह्म॑ । स्तोम॑म् । म॒घऽवा॑ । सोम॑म् । उ॒क्था । यः । अश्मा॑नम् । शव॑सा । बिभ्र॑त् । एति॑ ॥


    स्वर रहित मन्त्र

    यन्न इन्द्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित्। ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति ॥१॥

    स्वर रहित पद पाठ

    यत्। नः। इन्द्रः। जुजुषे। यत्। च। वष्टि। तत्। नः। महान्। करति। शुष्मी। आ। चित्। ब्रह्म। स्तोमम्। मघऽवा। सोमम्। उक्था। यः। अश्मानम्। शवसा। बिभ्रत्। एति ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 22; मन्त्र » 1
    अष्टक » 3; अध्याय » 6; वर्ग » 7; मन्त्र » 1

    Meaning -
    Indra, lord of light and power, supreme ruler of the world, commanding honour and majesty, who is ever with us as a friend, who loves us, who does great things for us and, bearing the awful might of thunder and generosity of the cloud, and bestowing on us food, energy and knowledge, honour and fame, greatness of wealth and grandeur, peace of mind and joy of health, and admirable art and poetry, goes on and on with his glory and majesty.

    इस भाष्य को एडिट करें
    Top