Loading...
ऋग्वेद मण्डल - 4 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 22/ मन्त्र 10
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि॑न्द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न्। अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुर॑न्धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥१०॥

    स्वर सहित पद पाठ

    अ॒स्माकम् । इत् । सु । शृ॒णु॒हि॒ । त्वम् । इ॒न्द्र॒ । अ॒स्मभ्य॑म् । चि॒त्रान् । उप॑ । मा॒हि॒ । वाजा॑न् । अ॒स्मभ्य॑म् । विश्वाः॑ । इ॒ष॒णः॒ । पुर॑म्ऽधीः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒दाः ॥


    स्वर रहित मन्त्र

    अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्राँ उप माहि वाजान्। अस्मभ्यं विश्वा इषणः पुरन्धीरस्माकं सु मघवन्बोधि गोदाः ॥१०॥

    स्वर रहित पद पाठ

    अस्माकम्। इत्। सु। शृणुहि। त्वम्। इन्द्र। अस्मभ्यम्। चित्रान्। उप। माहि। वाजान्। अस्मभ्यम्। विश्वाः। इषणः। पुरम्ऽधीः। अस्माकम्। सु। मघऽवन्। बोधि। गोऽदाः ॥१०॥

    ऋग्वेद - मण्डल » 4; सूक्त » 22; मन्त्र » 10
    अष्टक » 3; अध्याय » 6; वर्ग » 8; मन्त्र » 5

    Meaning -
    Indra, ruler of the world, commanding wealth and valour and honour, giver of the speech of wisdom, lands and cows, listen to our voice, measure, mark out, plan, and apportion for us vast and wondrous successes in the field of food, energy and victory. Inspire us with all the possibilities of intellectual and scientific achievement, and let us awake into a heaven of light and freedom.

    इस भाष्य को एडिट करें
    Top