ऋग्वेद - मण्डल 4/ सूक्त 23/ मन्त्र 3
क॒था शृ॑णोति हू॒यमा॑न॒मिन्द्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद। का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ॥३॥
स्वर सहित पद पाठक॒था । शृ॒णो॒ति॒ । हू॒यमा॑नम् । इन्द्रः॑ । क॒था । शृ॒ण्वन् । अव॑साम् । अ॒स्य॒ । वे॒द॒ । काः । अ॒स्य॒ । पू॒र्वीः । उप॑ऽमातयः । ह॒ । क॒था । ए॒न॒म् । आहुः॑ । पपु॑रिम् । ज॒रि॒त्रे ॥
स्वर रहित मन्त्र
कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद। का अस्य पूर्वीरुपमातयो ह कथैनमाहुः पपुरिं जरित्रे ॥३॥
स्वर रहित पद पाठकथा। शृणोति। हूयमानम्। इन्द्रः। कथा। शृण्वन्। अवसाम्। अस्य। वेद। काः। अस्य। पूर्वीः। उपऽमातयः। ह। कथा। एनम्। आहुः। पपुरिम्। जरित्रे ॥३॥
ऋग्वेद - मण्डल » 4; सूक्त » 23; मन्त्र » 3
अष्टक » 3; अध्याय » 6; वर्ग » 9; मन्त्र » 3
अष्टक » 3; अध्याय » 6; वर्ग » 9; मन्त्र » 3
Meaning -
When does Indra listen to the supplicant? And while he listens, when does he grant that the time for his liberation and ultimate protection is come? What are, for sure, the ultimate bounds (if any) of the lord’s gifts of grace? How do the celebrants sing of the gracious lord for the supplicant?