ऋग्वेद - मण्डल 4/ सूक्त 23/ मन्त्र 9
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रऋतदेवो वा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा॑नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं॑षि। ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥९॥
स्वर सहित पद पाठऋ॒तस्य॑ । दृ॒ळ्हा । ध॒रुणा॑नि । स॒न्ति॒ । पु॒रूणि॑ । च॒न्द्रा । वपु॑षे । वपूं॑षि । ऋ॒तेन॑ । दी॒र्घम् । इ॒ष॒ण॒न्त॒ । पृक्षः॑ । ऋ॒तेन॑ । गावः॑ । ऋ॒तम् । आ । वि॒वे॒शुः॒ ॥
स्वर रहित मन्त्र
ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि। ऋतेन दीर्घमिषणन्त पृक्ष ऋतेन गाव ऋतमा विवेशुः ॥९॥
स्वर रहित पद पाठऋतस्य। दृळ्हा। धरुणानि। सन्ति। पुरूणि। चन्द्रा। वपुषे। वपूंषि। ऋतेन। दीर्घम्। इषणन्त। पृक्षः। ऋतेन। गावः। ऋतम्। आ। विवेशुः ॥९॥
ऋग्वेद - मण्डल » 4; सूक्त » 23; मन्त्र » 9
अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 4
अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 4
Meaning -
The foundations of Truth and Eternal Law are unshakable, boundless and beautiful, the very embodiments of truth, beauty and Dharma for life forms. By the Law of truth do people enjoy long life and showers of joy. By the Law of truth do our voice and senses follow truth and reach the very source of reality and the seat of the law of eternal truth.