ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 1
का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत्। द॒दिर्हि वी॒रो गृ॑ण॒ते वसू॑नि॒ स गोप॑तिर्नि॒ष्षिधां॑ नो जनासः ॥१॥
स्वर सहित पद पाठका । सु॒ऽस्तु॒तिः । शव॑सः । सू॒नुम् । इन्द्र॑म् । अ॒र्वा॒ची॒नम् । राध॑से । आ । व॒व॒र्त॒त् । द॒दिः । हि । वी॒रः । गृ॒ण॒ते । वसू॑नि । सः । गोऽप॑तिः । निः॒ऽसिधा॑म् । नः॒ । ज॒ना॒सः॒ ॥
स्वर रहित मन्त्र
का सुष्टुतिः शवसः सूनुमिन्द्रमर्वाचीनं राधस आ ववर्तत्। ददिर्हि वीरो गृणते वसूनि स गोपतिर्निष्षिधां नो जनासः ॥१॥
स्वर रहित पद पाठका। सुऽस्तुतिः। शवसः। सूनुम्। इन्द्रम्। अर्वाचीनम्। राधसे। आ। ववर्तत्। ददिः। हि। वीरः। गृणते। वसूनि। सः। गोऽपतिः। निःऽसिधाम्। नः। जनासः ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 11; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 11; मन्त्र » 1
Meaning -
O citizens of the land, what is that order of praise and approbation which would persuade and move Indra toward us for our joint success and prosperity? A very child of might is he, inspirer of the brave, most youthful hero of latest knowledge and modern tactic, eminent warrior, creator and munificent giver of wealth for his supporters, manager and promoter of the earth and its resources, and leader and commander of the generous producers, our own pioneers.