ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 2
स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा॑धाः। स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥२॥
स्वर सहित पद पाठसः । वृ॒त्र॒ऽहत्ये॑ । हव्यः॑ । सः । ईड्यः॑ । सः । सुऽस्तु॑तः । इन्द्रः॑ । स॒त्यऽरा॑धाः । सः । याम॑न् । आ । म॒घऽवा॑ । मर्त्या॑य । ब्र॒ह्म॒ण्य॒ते । सुष्व॑ये । वरि॑वः । धा॒त् ॥
स्वर रहित मन्त्र
स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः। स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥२॥
स्वर रहित पद पाठसः। वृत्रऽहत्ये। हव्यः। सः। ईड्यः। सः। सुऽस्तुतः। इन्द्रः। सत्यऽराधाः। सः। यामन्। आ। मघऽवा। मर्त्याय। ब्रह्मण्यते। सुस्वये। वरिवः। धात् ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 11; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 11; मन्त्र » 2
Meaning -
He is to be invoked in the battles against darkness, evil and crime, lord adorable as he is, profusely adored, Indra, lord of honour and excellence, achiever of truth and giver of noble riches. He, lord of wealth, might and majesty, bears and bestows choice gifts of honour and freedom upon the mortals who dedicate themselves to the lord of existence and pray for success and divine grace in the ways of life.