Loading...
ऋग्वेद मण्डल - 4 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 25/ मन्त्र 3
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे। कस्या॒श्विना॒विन्द्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बन्ति॒ मन॒सावि॑वेनम् ॥३॥

    स्वर सहित पद पाठ

    कः । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒ते॒ । कः । आ॒दि॒त्यान् । अदि॑तिम् । ज्योतिः॑ । ई॒ट्टे॒ । कस्य॑ । अ॒श्विनौ॑ । इन्द्रः॑ । अ॒ग्निः । सु॒तस्य॑ । अं॒शोः । पि॒ब॒न्ति॒ । मन॑सा । अवि॑ऽवेनम् ॥


    स्वर रहित मन्त्र

    को देवानामवो अद्या वृणीते क आदित्याँ अदितिं ज्योतिरीट्टे। कस्याश्विनाविन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥३॥

    स्वर रहित पद पाठ

    कः। देवानाम्। अवः। अद्य। वृणीते। कः। आदित्यान्। अदितिम्। ज्योतिः। ईट्टे। कस्य। अश्विनौ। इन्द्रः। अग्निः। सुतस्य। अंशोः। पिबन्ति। मनसा। अविऽवेनम् ॥३॥

    ऋग्वेद - मण्डल » 4; सूक्त » 25; मन्त्र » 3
    अष्टक » 3; अध्याय » 6; वर्ग » 13; मन्त्र » 3

    Meaning -
    Who these days opts for and wins the protection and benedictions of the divine powers of nature? Who pursues and prays for the light of the suns in orbital phases, the generosity of nature and mother earth, and the secrets and mysteries of light? Whose achievement of knowledge and contribution to life’s peace and joy is favourably in tune with the nature and operation of the laws and properties of the Ashvins, earth and the skies, Indra, the sun, and Agni, heat and magnetic energy of the earth? Answer: One who acts in cooperation with nature for life and in the service of Divinity.

    इस भाष्य को एडिट करें
    Top