ऋग्वेद - मण्डल 4/ सूक्त 25/ मन्त्र 2
को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः। क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥२॥
स्वर सहित पद पाठकः । न॒ना॒म॒ । वच॑सा । सो॒म्याय॑ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते॑ । उ॒स्राः । कः । इन्द्र॑स्य । युज्य॑म् । कः । स॒खि॒ऽत्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये॑ । कः । ऊ॒ती ॥
स्वर रहित मन्त्र
को नानाम वचसा सोम्याय मनायुर्वा भवति वस्त उस्राः। क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥२॥
स्वर रहित पद पाठकः। ननाम। वचसा। सोम्याय। मनायुः। वा। भवति। वस्ते। उस्राः। कः। इन्द्रस्य। युज्यम्। कः। सखिऽत्वम्। कः। भ्रात्रम्। वष्टि। कवये। कः। ऊती ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 25; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 13; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 13; मन्त्र » 2
Meaning -
Who bows with words of prayer to Indra for the gift of peace, pleasure, honour and excellence of body, mind and soul? And who submits to him in search of knowledge and self-awareness? Who loves the lights of the dawn and the lovely cows in the morning? Who waits on Indra for help and protection? Who feels anxious for friendship and fraternity with him? Who prays for security and poetic vision to the lord of omniscience? Answer: Who ever wants to do good unto all including the self as servant of Divinity.