Loading...
ऋग्वेद मण्डल - 4 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 27/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑। श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥१॥

    स्वर सहित पद पाठ

    गर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ । श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥


    स्वर रहित मन्त्र

    गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा। शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥१॥

    स्वर रहित पद पाठ

    गर्भे। नु। सन्। अनु। एषाम्। अवेदम्। अहम्। देवानाम्। जनिमानि। विश्वा। शतम्। मा। पुरः। आयसीः। अरक्षन्। अध। श्येनः। जवसा। निः। अदीयम् ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 27; मन्त्र » 1
    अष्टक » 3; अध्याय » 6; वर्ग » 16; मन्त्र » 1

    Meaning -
    Having been in the mother’s womb, I have witnessed and known the birth and growth of all these divine creations (such as the elements, earth, water, senses, and mind, etc.). Hundreds of golden cities and iron walls have protected me. And having lived all this, I have got out to freedom like a falcon bird of the winds with impetuous speed.$(The mantra describes the soul’s journey through births and death’s across the body forms and then the release to the freedom of Moksha.)

    इस भाष्य को एडिट करें
    Top