ऋग्वेद - मण्डल 4/ सूक्त 26/ मन्त्र 7
आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं॑ स॒हस्रं॑ स॒वाँ अ॒युतं॑ च सा॒कम्। अत्रा॒ पुर॑न्धिरजहा॒दरा॑ती॒र्मदे॒ सोम॑स्य मू॒रा अमू॑रः ॥७॥
स्वर सहित पद पाठआ॒ऽदाय॑ । श्ये॒नः । अ॒भ॒र॒त् । सोम॑म् । स॒हस्र॑म् । स॒वान् । अ॒युत॑म् । च॒ । सा॒कम् । अत्र॑ । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । मदे॑ । सोम॑स्य । मू॒राः । अमू॑रः ॥
स्वर रहित मन्त्र
आदाय श्येनो अभरत्सोमं सहस्रं सवाँ अयुतं च साकम्। अत्रा पुरन्धिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥७॥
स्वर रहित पद पाठआऽदाय। श्येनः। अभरत्। सोमम्। सहस्रम्। सवान्। अयुतम्। च। साकम्। अत्र। पुरम्ऽधिः। अजहात्। अरातीः। मदे। सोमस्य। मूराः। अमूरः ॥७॥
ऋग्वेद - मण्डल » 4; सूक्त » 26; मन्त्र » 7
अष्टक » 3; अध्याय » 6; वर्ग » 15; मन्त्र » 7
अष्टक » 3; अध्याय » 6; वर्ग » 15; मन्त्र » 7
Meaning -
The eagle bird of light, ruler and illuminator of the world, bears and brings a thousand delights of soma for life with unbounded yajnic creations of organic tonics for health and, in the ecstasy of the drink of soma on earth, doing noble actions and maintaining human habitations with wisdom and equanimity of mind, eliminates all stupidity and negativities!