ऋग्वेद - मण्डल 4/ सूक्त 26/ मन्त्र 6
ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद॑म्। सोमं॑ भरद्दादृहा॒णो दे॒वावा॑न्दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ॥६॥
स्वर सहित पद पाठऋ॒जी॒पी । श्ये॒नः । दद॑मानः । अं॒शुम् । प॒रा॒ऽवतः॑ । श॒कु॒नः । म॒न्द्रम् । मद॑म् । सोम॑म् । भ॒र॒त् । द॒दृ॒हा॒णः । दे॒वऽवा॑न् । दि॒वः । अ॒मुष्मा॑त् । उत्ऽता॑रात् । आ॒ऽदाय॑ ॥
स्वर रहित मन्त्र
ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम्। सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय ॥६॥
स्वर रहित पद पाठऋजीपी। श्येनः। ददमानः। अंशुम्। पराऽवतः। शकुनः। मन्द्रम्। मदम्। सोमम्। भरत्। ददृहाणः। देवऽवान्। दिवः। अमुष्मात्। उत्ऽतरात्। आऽदाय ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 26; मन्त्र » 6
अष्टक » 3; अध्याय » 6; वर्ग » 15; मन्त्र » 6
अष्टक » 3; अध्याय » 6; वर्ग » 15; मन्त्र » 6
Meaning -
The eagle bird of light, enjoying the company of heavenly planets, coming from far off country by simple paths, having taken from that distant region of light sweet celestial delights of soma energies of life, gives us that nectar and, taking the soma sweets of earth grows stronger and more generous.