ऋग्वेद - मण्डल 4/ सूक्त 26/ मन्त्र 5
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि। तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥५॥
स्वर सहित पद पाठभर॑त् । यदि॑ । विः । अतः॑ । वेवि॑जानः । प॒था । उ॒रुणा॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ । तूय॑म् । य॒यौ॒ । मधु॑ना । सो॒म्येन॑ । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । श्ये॒नः । अत्र॑ ॥
स्वर रहित मन्त्र
भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि। तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥५॥
स्वर रहित पद पाठभरत्। यदि। विः। अतः। वेविजानः। पथा। उरुणा। मनःऽजवाः। असर्जि। तूयम्। ययौ। मधुना। सोम्येन। उत। श्रवः। विविदे। श्येनः। अत्र ॥५॥
ऋग्वेद - मण्डल » 4; सूक्त » 26; मन्त्र » 5
अष्टक » 3; अध्याय » 6; वर्ग » 15; मन्त्र » 5
अष्टक » 3; अध्याय » 6; वर्ग » 15; मन्त्र » 5
Meaning -
When the bird of the wings of light, vibrating as sunrays, flying fast as thought by the wide paths of space brings and releases food and energy here, and then from here itself flies back fast with earthly, sweets of soma juices (to bring them back, reinvigorated), thus this eagle wins thanks and praise from earthly humanity.