ऋग्वेद - मण्डल 4/ सूक्त 28/ मन्त्र 1
त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इन्द्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः। अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥१॥
स्वर सहित पद पाठत्वा । यु॒जा । तव॑ । तत् । सो॒म॒ । स॒ख्ये । इन्द्रः॑ । अ॒पः । मन॑वे । स॒ऽस्रुतः॑ । क॒रिति॑ कः । अह॒न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । अप॑ । अ॒वृ॒णो॒त् । अपि॑हिताऽइव । खानि॑ ॥
स्वर रहित मन्त्र
त्वा युजा तव तत्सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः। अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि ॥१॥
स्वर रहित पद पाठत्वा। युजा। तव। तत्। सोम। सख्ये। इन्द्रः। अपः। मनवे। सऽस्रुतः। करिति कः। अहन्। अहिम्। अरिणात्। सप्त। सिन्धून्। अप। अवृणोत्। अपिहिताऽइव। खानि ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 28; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 17; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 17; मन्त्र » 1
Meaning -
With you and for your friendship, O Soma, power, pleasure and excellence of life, did Indra, resplendent ruler of the world, set the spatial waters afloat, broke the cloud, made the seven streams of water flow and opened up the hidden treasures of life.