ऋग्वेद - मण्डल 4/ सूक्त 3/ मन्त्र 1
आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः। अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥१॥
स्वर सहित पद पाठआ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॒म् । रोद॑स्योः । अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥
स्वर रहित मन्त्र
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः। अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥१॥
स्वर रहित पद पाठआ। वः। राजानम्। अध्वरस्य। रुद्रम्। होतारम्। सत्यऽयजम्। रोदस्योः। अग्निम्। पुरा। तनयित्नोः। अचित्तात्। हिरण्यऽरूपम्। अवसे। कृणुध्वम्॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 3; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 20; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 20; मन्त्र » 1
Meaning -
All ye people of the land, before the unexpected and inconceivable thunder and lightning, light the fire and, for the protection and advancement of your peaceful, non-violent yajnic social order in the midst of heaven and earth, appoint the golden gloried ruler, a very Rudra, saviour of the good, a terror for the evil, hota, a yajaka and not a grabber or hoarder, but one inviolably dedicated to truth and Dharma.