ऋग्वेद - मण्डल 4/ सूक्त 3/ मन्त्र 2
अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑। अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥२॥
स्वर सहित पद पाठअ॒यम् । योनिः॑ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । अ॒र्वा॒ची॒नः । परि॑ऽवीतः । नि । सी॒द॒ । इ॒माः । ऊँ॒ इति॑ । ते॒ । सु॒ऽअ॒पा॒क॒ । प्र॒ती॒चीः ॥
स्वर रहित मन्त्र
अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः। अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥२॥
स्वर रहित पद पाठअयम्। योनिः। चकृम। यम्। वयम्। ते। जायाऽइव। पत्ये। उशती। सुऽवासाः। अर्वाचीनः। परिऽवीतः। नि। सीद। इमाः। ऊम् इति। ते। सुऽअपाक। प्रतीचीः॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 3; मन्त्र » 2
अष्टक » 3; अध्याय » 4; वर्ग » 20; मन्त्र » 2
अष्टक » 3; अध्याय » 4; वर्ग » 20; मन्त्र » 2
Meaning -
This is the seat of office we create and offer to you. It is offered as a young loving wife dressed in her best finery offers her love to her husband and protector. O ruler most modem, all round well provided, self made and self prepared, take this seat and see these are the people looking up to you.