Loading...
ऋग्वेद मण्डल - 4 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 38/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - द्यावापृथिव्यौ छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे। क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥१॥

    स्वर सहित पद पाठ

    उ॒तो इति॑ । हि । वा॒म् । दा॒त्रा । सन्ति॑ । पूर्वा॑ । या । पू॒रुऽभ्यः॑ । त्र॒सद॑स्युः । नि॒ऽतो॒शे । क्षे॒त्र॒ऽसाम् । दा॒द॒थुः॒ । उ॒र्व॒रा॒ऽसाम् । घ॒नम् । दस्यु॑ऽभ्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् ॥


    स्वर रहित मन्त्र

    उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे। क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम् ॥१॥

    स्वर रहित पद पाठ

    उतो इति। हि। वाम्। दात्रा। सन्ति। पूर्वा। या। पूरुऽभ्यः। त्रसदस्युः। निऽतोशे। क्षेत्रऽसाम्। ददथुः। उर्वराऽसाम्। घनम्। दस्युऽभ्यः। अभिऽभूतिम्। उग्रम् ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 38; मन्त्र » 1
    अष्टक » 3; अध्याय » 7; वर्ग » 11; मन्त्र » 1

    Meaning -
    O heaven and earth, ruler and commander, generous givers, whatever the gifts of munificence earlier than the earliest for the many recipients, they are all yours: whether they are gifts of fields and fertile lands with generous grants or, as terror for the wicked, you give to the evil doer the crushing bolt and intense fall from grace.

    इस भाष्य को एडिट करें
    Top