ऋग्वेद - मण्डल 4/ सूक्त 38/ मन्त्र 2
उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम्। ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥२॥
स्वर सहित पद पाठउ॒त । वा॒जिन॑म् । पु॒रु॒निः॒ऽसिध्वा॑नम् । द॒धि॒ऽक्राम् । ऊँ॒ इति॑ । द॒द॒थुः॒ । वि॒श्वऽकृ॑ष्टिम् । ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒तऽप्सु॑म् । आ॒शुम् । च॒र्कृत्य॑म् । अ॒र्यः । नृ॒ऽपति॑म् । न । शूर॑म् ॥
स्वर रहित मन्त्र
उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम्। ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम् ॥२॥
स्वर रहित पद पाठउत। वाजिनम्। पुरुनिःऽसिध्वानम्। दधिऽक्राम्। ऊम् इति। ददथुः। विश्वऽकृष्टिम्। ऋजिप्यम्। श्येनम्। प्रुषितऽप्सुम्। आशुम्। चर्कृत्यम्। अर्यः। नृऽपतिम्। न। शूरम् ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 38; मन्त्र » 2
अष्टक » 3; अध्याय » 7; वर्ग » 11; मन्त्र » 2
अष्टक » 3; अध्याय » 7; वर्ग » 11; मन्त्र » 2
Meaning -
Or, like the brave parental master, you give the war horse, destroyer of many enemies, or the roaring war craft, winner of victories for many people of the world, and the refulgent hero like the rising sun, supporter and defender of humanity, or the simple man of rectitude, or the eagle like fighter that pounces upon the target, or the instant flier and pilot or the relentless doer of the master’s order.