ऋग्वेद - मण्डल 4/ सूक्त 38/ मन्त्र 3
यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः। प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥३॥
स्वर सहित पद पाठयम् । सी॒म् । अनु॑ । प्र॒वता॑ऽइव । द्रव॑न्तम् । विश्वः॑ । पू॒रुः । मद॑ति । हर्ष॑माणः । प॒ट्ऽभिः । गृध्य॑न्तम् । मे॒ध॒ऽयुम् । न । शूर॑म् । र॒थ॒ऽतुर॑म् । वात॑म्ऽइव । ध्रज॑न्तम् ॥
स्वर रहित मन्त्र
यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः। पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम् ॥३॥
स्वर रहित पद पाठयम्। सीम्। अनु। प्रवताऽइव। द्रवन्तम्। विश्वः। पूरुः। मदति। हर्षमाणः। पट्ऽभिः। गृध्यन्तम्। मेधऽयुम्। न। शूरम्। रथऽतुरम्। वातम्ऽइव। ध्रजन्तम् ॥३॥
ऋग्वेद - मण्डल » 4; सूक्त » 38; मन्त्र » 3
अष्टक » 3; अध्याय » 7; वर्ग » 11; मन्त्र » 3
अष्टक » 3; अध्याय » 7; वर्ग » 11; मन्त्र » 3
Meaning -
War horse or the aircraft which, rushing like turbulent waters to the sea, the people of the world admire and celebrate with joy, which, like a brave and tempestuous warrior, advances to the heat of battle by leaps and bounds and grabs the enemy and which, rushing like a wind sheer tears the enemy force apart.