ऋग्वेद - मण्डल 4/ सूक्त 40/ मन्त्र 5
हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥५॥
स्वर सहित पद पाठहं॒सः । शु॒चि॒ऽसत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒ऽसत् । होता॑ । वे॒दि॒ऽसत् । अति॑थिः । दु॒रो॒ण॒ऽसत् । नृ॒ऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् । व्यो॒म॒ऽसत् । अ॒प्ऽजाः । गो॒ऽजाः । ऋ॒त॒ऽजाः । अ॒द्रि॒ऽजाः । ऋ॒तम् ॥
स्वर रहित मन्त्र
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥५॥
स्वर रहित पद पाठहंसः। शुचिऽसत्। वसुः। अन्तरिक्षऽसत्। होता। वेदिऽसत्। अतिथिः। दुरोणऽसत्। नृऽसत्। वरऽसत्। ऋतऽसत्। व्योमऽसत्। अप्ऽजाः। गोऽजाः। ऋतऽजाः। अद्रिऽजाः। ऋतम् ॥५॥
ऋग्वेद - मण्डल » 4; सूक्त » 40; मन्त्र » 5
अष्टक » 3; अध्याय » 7; वर्ग » 14; मन्त्र » 5
अष्टक » 3; अध्याय » 7; वर्ग » 14; मन्त्र » 5
Meaning -
Hansa, the divine bird, soul unpolluted, resides in purity in biological forms in the skies, and, as yajnic doer, sits on the vedi in family home among people, the best ones, and rises up to the heights of heavens. It is born of the waters on the earth from the Law of existence and from the clouds. That is the truth, the Law.