ऋग्वेद - मण्डल 4/ सूक्त 41/ मन्त्र 1
इन्द्रा॒ को वां॑ वरुणा सु॒म्नमा॑प॒ स्तोमो॑ ह॒विष्माँ॑ अ॒मृतो॒ न होता॑। यो वां॑ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ॥१॥
स्वर सहित पद पाठइन्द्रा॑ । कः । वा॒म् । व॒रु॒णा॒ । सु॒म्नम् । आ॒प॒ । स्तोमः॑ । ह॒विष्मा॑न् । अ॒मृतः॑ । न । होता॑ । यः । वा॒म् । हृ॒दि । क्रतु॑ऽमान् । अ॒स्मत् । उ॒क्तः । प॒स्पर्श॑त् । इ॒न्द्रा॒व॒रु॒णा॒ । नम॑स्वान् ॥
स्वर रहित मन्त्र
इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता। यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान् ॥१॥
स्वर रहित पद पाठइन्द्रा। कः। वाम्। वरुणा। सुम्नम्। आप। स्तोमः। हविष्मान्। अमृतः। न। होता। यः। वाम्। हृदि। क्रतुऽमान्। अस्मत्। उक्तः। पस्पर्शत्। इन्द्रावरुणा। नमस्वान् ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 41; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 15; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 15; मन्त्र » 1
Meaning -
Indra, O lord of power and glory, O Varuna, lord of justice and rectitude, who could win the favour of your blessing, which song of praise and prayer, expressive of yajnic reverence like an immortal yajaka would win your favour? Which song and tribute, O Indra and Varuna, sung in your honour, expressing humility and surrender as holy offering would touch your heart?