ऋग्वेद - मण्डल 4/ सूक्त 43/ मन्त्र 7
ऋषिः - पुरुमीळहाजमीळहौ सौहोत्रौ
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना। उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥७॥
स्वर सहित पद पाठइ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ । उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥
स्वर रहित मन्त्र
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना। उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥७॥
स्वर रहित पद पाठइहऽइह। यत्। वाम्। समना। पपृक्षे। सा। इयम्। अस्मे इति। सुऽमतिः। वाजऽरत्ना। उरुष्यतम्। जरितारम्। युवम्। ह। श्रितः। कामः। नासत्या। युवद्रिक् ॥७॥
ऋग्वेद - मण्डल » 4; सूक्त » 43; मन्त्र » 7
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 7
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 7
Meaning -
Here itself in this world, O Ashvins, both of you, ever correct and true as you are, of equal mind and rich with the treasures of wealth and speed of light, may that holy and dynamic intelligence and wisdom which attends on you may, we pray, be for us too and may it bless and promote the celebrant who, looking to you with surrender and faith, may achieve the desire of his heart. Our ambition and fulfilment is centred on you only.