ऋग्वेद - मण्डल 4/ सूक्त 43/ मन्त्र 6
ऋषिः - पुरुमीळहाजमीळहौ सौहोत्रौ
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
सिन्धु॑र्ह वां र॒सया॑ सिञ्च॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन्। तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥६॥
स्वर सहित पद पाठसिन्धुः॑ । ह॒ । वा॒म् । र॒सया॑ । सि॒ञ्च॒त् । अश्वा॑न् । घृ॒णा । वयः॑ । अ॒रु॒षासः॑ । परि॑ । ग्म॒न् । तत् । ऊँ॒ इति॑ । सु । वा॒म् । अ॒जि॒रम् । चे॒ति॒ । यान॑म् । येन॑ । पती॒ इति॑ । भव॑थः । सू॒र्यायाः॑ ॥
स्वर रहित मन्त्र
सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन्। तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः ॥६॥
स्वर रहित पद पाठसिन्धुः। ह। वाम्। रसया। सिञ्चत्। अश्वान्। घृणा। वयः। अरुषासः। परि। ग्मन्। तत्। ऊम् इति। सु। वाम्। अजिरम्। चेति। यानम्। येन। पती इति। भवथः। सूर्यायाः ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 43; मन्त्र » 6
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 6
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 6
Meaning -
The waters of the flowing rivers and rolling seas evaporate and lend moisture to your horses of sun rays which rise like birds bright and red, and then your chariot, quick and soaring, coming and rising, is seen and known by which you become masters of the dawns.