Loading...
ऋग्वेद मण्डल - 4 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 46/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रवायू छन्दः - गायत्री स्वरः - षड्जः

    श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः। वायो॑ सु॒तस्य॑ तृम्पतम् ॥२॥

    स्वर सहित पद पाठ

    श॒तेन॑ । नः॒ । अ॒भिष्टि॑ऽभिः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः । वायो॒ इति॑ । सु॒तस्य॑ । तृ॒म्प॒त॒म् ॥


    स्वर रहित मन्त्र

    शतेना नो अभिष्टिभिर्नियुत्वाँ इन्द्रसारथिः। वायो सुतस्य तृम्पतम् ॥२॥

    स्वर रहित पद पाठ

    शतेन। नः। अभिष्टिऽभिः। नियुत्वान्। इन्द्रऽसारथिः। वायो इति। सुतस्य। तृम्पतम् ॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 46; मन्त्र » 2
    अष्टक » 3; अध्याय » 7; वर्ग » 22; मन्त्र » 2

    Meaning -
    Vayu, strong in command of vast forces with Indra as your charioteer, come with hundreds of choice acts and gifts, and enjoy a drink of the best of our preparations to your heart’s content.

    इस भाष्य को एडिट करें
    Top