Loading...
ऋग्वेद मण्डल - 4 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 49/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - इन्द्राबृहस्पती छन्दः - गायत्री स्वरः - षड्जः

    अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती। चारु॒र्मदा॑य पी॒तये॑ ॥२॥

    स्वर सहित पद पाठ

    अ॒यम् । वा॒म् । परि॑ । सि॒च्य॒ते॒ । सोमः॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । चारुः॒ । मदा॑य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    अयं वां परि षिच्यते सोम इन्द्राबृहस्पती। चारुर्मदाय पीतये ॥२॥

    स्वर रहित पद पाठ

    अयम्। वाम्। परि। सिच्यते। सोमः। इन्द्राबृहस्पती इति। चारुः। मदाय पीतये ॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 49; मन्त्र » 2
    अष्टक » 3; अध्याय » 7; वर्ग » 25; मन्त्र » 2
    Top