ऋग्वेद - मण्डल 4/ सूक्त 49/ मन्त्र 2
ऋषिः - वामदेवो गौतमः
देवता - इन्द्राबृहस्पती
छन्दः - गायत्री
स्वरः - षड्जः
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती। चारु॒र्मदा॑य पी॒तये॑ ॥२॥
स्वर सहित पद पाठअ॒यम् । वा॒म् । परि॑ । सि॒च्य॒ते॒ । सोमः॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । चारुः॒ । मदा॑य । पी॒तये॑ ॥
स्वर रहित मन्त्र
अयं वां परि षिच्यते सोम इन्द्राबृहस्पती। चारुर्मदाय पीतये ॥२॥
स्वर रहित पद पाठअयम्। वाम्। परि। सिच्यते। सोमः। इन्द्राबृहस्पती इति। चारुः। मदाय पीतये ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 49; मन्त्र » 2
अष्टक » 3; अध्याय » 7; वर्ग » 25; मन्त्र » 2
अष्टक » 3; अध्याय » 7; वर्ग » 25; मन्त्र » 2
Meaning -
Indra and Brhaspati, ruler and scholar of eminence, this soma for you is offered as a drink of pleasure and ecstasy of the highest order.