Loading...
ऋग्वेद मण्डल - 4 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 54/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - सविता छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    अभू॑द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑। वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥१॥

    स्वर सहित पद पाठ

    अभू॑त् । दे॒वः । स॒वि॒ता । वन्द्यः॑ । नु । नः॒ । इ॒दानी॑म् । अह्नः॑ । उ॒प॒ऽवाच्यः॑ । नृऽभिः॑ । वि । यः । रत्ना॑ । भज॑ति । मा॒न॒वेभ्यः॑ । श्रेष्ठ॑म् । नः॒ । अत्र॑ । द्रवि॑णम् । यथा॑ । दध॑त् ॥


    स्वर रहित मन्त्र

    अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः। वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥१॥

    स्वर रहित पद पाठ

    अभूत्। देवः। सविता। वन्द्यः। नु। नः। इदानीम्। अह्नः। उपऽवाच्यः। नृऽभिः। वि। यः। रत्ना। भजति। मानवेभ्यः। श्रेष्ठम्। नः। अत्र। द्रविणम्। यथा। दधत् ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 54; मन्त्र » 1
    अष्टक » 3; अध्याय » 8; वर्ग » 5; मन्त्र » 1

    Meaning -
    Lord Savita, giver of abundant light and joy, is adorable for all of us, the lord who is now praised and worshipped day in and day out by the best of men and leaders of humanity, and who gives for the people abundant good fortune of the jewels of wealth just as he creates and gives the best and highest of wealth for us.

    इस भाष्य को एडिट करें
    Top