Loading...
ऋग्वेद मण्डल - 4 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 55/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः। सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥१॥

    स्वर सहित पद पाठ

    कः । वः॒ । त्रा॒ता । व॒स॒वः॒ । कः । व॒रू॒ता । द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ । सही॑यसः । व॒रु॒ण॒ । मि॒त्र॒ । मर्ता॑त् । कः । वः॒ । अ॒ध्व॒रे । वरि॑वः । धा॒ति॒ । दे॒वाः॒ ॥


    स्वर रहित मन्त्र

    को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः। सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः ॥१॥

    स्वर रहित पद पाठ

    कः। वः। त्राता। वसवः। कः। वरूता। द्यावाभूमी इति। अदिते। त्रासीथाम्। नः। सहीयसः। वरुण। मित्र। मर्तात्। कः। वः। अध्वरे। वरिवः। धाति। देवाः ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 55; मन्त्र » 1
    अष्टक » 3; अध्याय » 8; वर्ग » 6; मन्त्र » 1

    Meaning -
    O Vasus, shelter homes of life, which one of you is our saviour, our protector? O heaven and earth, O mother nature, safeguard us. O Mitra and Varuna, friend and lord of justice, who is our protector and defender against the powerful challenging man? O noble people, who bears and brings us the best gifts in yajna?

    इस भाष्य को एडिट करें
    Top