ऋग्वेद - मण्डल 4/ सूक्त 54/ मन्त्र 6
ये ते॒ त्रिरह॑न्त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑। इन्द्रो॒ द्यावा॑पृथि॒वी सिन्धु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥६॥
स्वर सहित पद पाठये । ते॒ । त्रिः । अह॑न् । स॒वि॒त॒रिति॑ । स॒वासः॑ । दि॒वेऽदि॑वे । सौभ॑गम् । आ॒ऽसु॒वन्ति॑ । इन्द्रः॑ । द्यावा॑पृथि॒वी इति॑ । सिन्धुः॑ । अ॒त्ऽभिः । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥
स्वर रहित मन्त्र
ये ते त्रिरहन्त्सवितः सवासो दिवेदिवे सौभगमासुवन्ति। इन्द्रो द्यावापृथिवी सिन्धुरद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥६॥
स्वर रहित पद पाठये। ते। त्रिः। अहन्। सवितरिति। सवासः। दिवेऽदिवे। सौभगम्। आऽसुवन्ति। इन्द्रः। द्यावापृथिवी इति। सिन्धुः। अत्ऽभिः। आदित्यैः। नः। अदितिः। शर्मः। यंसत् ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 54; मन्त्र » 6
अष्टक » 3; अध्याय » 8; वर्ग » 5; मन्त्र » 6
अष्टक » 3; अध्याय » 8; वर्ग » 5; मन्त्र » 6
Meaning -
Savita, lord creator, the created ones such as sun and moon and the human beings, who daily do homage to you thrice every day, may all these, earth and heaven, the sea with waters, mother nature with her solar lights, and Indra, the sun, and lord omnipotent create for us homely sweetness and give us a peaceful home for rest.