Loading...
ऋग्वेद मण्डल - 4 के सूक्त 57 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 57/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - क्षेत्रपतिः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि। गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥१॥

    स्वर सहित पद पाठ

    क्षेत्र॑स्य । पति॑ना । व॒यम् । हि॒तेन॑ऽइव । ज॒या॒म॒सि॒ । गाम् । अस्व॑म् । पो॒ष॒यि॒त्नु । आ । सः । नः॒ । मृ॒ळा॒ति॒ । ई॒दृशे॑ ॥


    स्वर रहित मन्त्र

    क्षेत्रस्य पतिना वयं हितेनेव जयामसि। गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥

    स्वर रहित पद पाठ

    क्षेत्रस्य। पतिना। वयम्। हितेनऽइव। जयामसि। गाम्। अश्वम्। पोषयित्नु। आ। सः। नः। मृळाति। ईदृशे ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 57; मन्त्र » 1
    अष्टक » 3; अध्याय » 8; वर्ग » 9; मन्त्र » 1

    Meaning -
    We prosper in life by virtue of the master of the field as by a benefactor or a friendly army. May he, giver of good health and nutriments, develop fertile fields, cows and horses and, in this way, provide peace and joy for us all.

    इस भाष्य को एडिट करें
    Top