Loading...
ऋग्वेद मण्डल - 5 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 10/ मन्त्र 2
    ऋषिः - गय आत्रेयः देवता - अग्निः छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः

    त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑। त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥२॥

    स्वर सहित पद पाठ

    त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ । त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥


    स्वर रहित मन्त्र

    त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना। त्वे असुर्य१मारुहत्क्राणा मित्रो न यज्ञियः ॥२॥

    स्वर रहित पद पाठ

    त्वम्। नः। अग्ने। अद्भुत। क्रत्वा। दक्षस्य। मंहना। त्वे इति। असुर्यम्। आ। अरुहत्। क्राणा। मित्रः। न। यज्ञियः ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 10; मन्त्र » 2
    अष्टक » 4; अध्याय » 1; वर्ग » 2; मन्त्र » 2

    Meaning -
    Agni, unique unrivalled power of the world, help us advance by yajnic action and the greatness of our experts. The man rising in divine strength and intelligence and acting in your service is adorable for us.

    इस भाष्य को एडिट करें
    Top