ऋग्वेद - मण्डल 5/ सूक्त 11/ मन्त्र 4
अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे। अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ॥४॥
स्वर सहित पद पाठअ॒ग्निः । नः॒ । य॒ज्ञम् । उप॑ । वे॒तु॒ । सा॒धु॒ऽया । अ॒ग्निम् । नरः॑ । वि । भ॒र॒न्ते॒ । गृ॒हेऽगृ॑हे । अ॒ग्निः । दू॒तः । अ॒भ॒व॒त् । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । वृ॒णा॒नाः । वृ॒ण॒ते॒ । क॒विऽक्र॑तुम् ॥
स्वर रहित मन्त्र
अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे। अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम् ॥४॥
स्वर रहित पद पाठअग्निः। नः। यज्ञम्। उप। वेतु। साधुऽया। अग्निम्। नरः। वि। भरन्ते। गृहेऽगृहे। अग्निः। दूतः। अभवत्। हव्यऽवाहनः। अग्निम्। वृणानाः। वृणते। कविऽक्रतुम् ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 11; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 3; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 3; मन्त्र » 4
Meaning -
May Agni come straight to our yajnic actions of social value. Leading and enlightened people light and raise Agni in every home. Agni is the disseminator of the fragrance of yajna over lands and spaces. Intelligent people of holy action take to Agni, the power that effects creative actions of the enlightened for social good.$(Swami Dayananda interprets agni in the sense of the enlightened leading heights of society who help people to do good to the community. Agni is thus not only the divine fire but also the leader, teacher and the preacher.)