ऋग्वेद - मण्डल 5/ सूक्त 11/ मन्त्र 3
असं॑मृष्टो जायसे मा॒त्रोः शुचि॑र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः। घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥३॥
स्वर सहित पद पाठअस॑म्ऽमृष्टः । जा॒य॒से॒ । मा॒त्रोः । शुचिः॑ । म॒न्द्रः । क॒विः । उत् । अ॒ति॒ष्ठः॒ । वि॒वस्व॑तः । घृ॒तेन॑ । त्वा॒ । अ॒व॒र्ध॒य॒न् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । धू॒मः । ते॒ । के॒तुः । अ॒भ॒व॒त् । दि॒वि । शृइ॒तः ॥
स्वर रहित मन्त्र
असंमृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः। घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः ॥३॥
स्वर रहित पद पाठअसंऽमृष्टः। जायसे। मात्रोः। शुचिः। मन्द्रः। कविः। उत्। अतिष्ठः। विवस्वतः। घृतेन। त्वा। अवर्धयन्। अग्ने। आऽहुत। धूमः। ते। केतुः। अभवत्। दिवि। श्रितः ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 11; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 3; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 3; मन्त्र » 3
Meaning -
Agni, born of parents natural, unadorned and free, pure and radiant, charming, with the gift of being the leading light rising from the sun, when you are invoked and invited, people raise and advance you with oblations of ghrta and then your light and fragrance as the flag of your majesty rises to the regions of the sun.