Loading...
ऋग्वेद मण्डल - 5 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 11/ मन्त्र 2
    ऋषिः - सुतम्भर आत्रेयः देवता - अग्निः छन्दः - जगती स्वरः - निषादः

    य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे। इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥२॥

    स्वर सहित पद पाठ

    य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । अ॒ग्निम् । नरः॑ । त्रि॒ऽस॒ध॒स्थे । सम् । ई॒धि॒रे॒ । इन्द्रे॑ण । दे॒वैः । स॒रथ॑म् । सः । ब॒र्हिषि॑ । सीद॑त् । नि । होता॑ । य॒जथा॑य । सु॒ऽक्रतुः॑ ॥


    स्वर रहित मन्त्र

    यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे। इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥२॥

    स्वर रहित पद पाठ

    यज्ञस्य। केतुम्। प्रथमम्। पुरःऽहितम्। अग्निम्। नरः। त्रिऽसधस्थे। सम्। ईधिरे। इन्द्रेण। देवैः। सऽरथम्। सः। बर्हिषि। सीदत्। नि। होता। यजथाय। सुऽक्रतुः ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 11; मन्त्र » 2
    अष्टक » 4; अध्याय » 1; वर्ग » 3; मन्त्र » 2

    Meaning -
    Agni is the leader, mark of the science of yajna, first highpriest in the process, which the leading lights among people kindle and establish in three stages of life in three departments of the acquisition of knowledge, observance of Dharma and performance of karma, in three regions of earth, sky and the solar sphere. And Agni takes the prime seat on the grass on the vedi with Indra, power, devas, divine givers of nature, as it comes with its chariot which carries it with fragrance to all regions. It is the sanctifier for yajnic initiation, conduct and congregation, and it is the very light, beauty and grace of the holy project.

    इस भाष्य को एडिट करें
    Top