ऋग्वेद - मण्डल 5/ सूक्त 11/ मन्त्र 1
जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से। घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥१॥
स्वर सहित पद पाठजन॑स्य । गो॒पाः । अ॒ज॒नि॒ष्ट॒ । जागृ॑विः । अ॒ग्निः । सु॒ऽदक्षः॑ । सु॒वि॒ताय॑ । नव्य॑से । घृ॒तऽप्र॑तीकः । बृ॒ह॒ता । दि॒वि॒ऽस्पृशा॑ । द्यु॒ऽमत् । वि । भा॒ति॒ । भ॒र॒तेभ्यः॑ । शुचिः॑ ॥
स्वर रहित मन्त्र
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे। घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥१॥
स्वर रहित पद पाठजनस्य। गोपाः। अजनिष्ट। जागृविः। अग्निः। सुऽदक्षः। सुविताय। नव्यसे। घृतऽप्रतीकः। बृहता। दिविऽस्पृशा। द्युऽमत्। वि। भाति। भरतेभ्यः। शुचिः ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 11; मन्त्र » 1
अष्टक » 4; अध्याय » 1; वर्ग » 3; मन्त्र » 1
अष्टक » 4; अध्याय » 1; वर्ग » 3; मन्त्र » 1
Meaning -
Agni, fire energy, friend and protector of man, ever awake, versatile power, it arises for the latest good of humanity. Feeding and rising on the fuel of ghrta, shining pure and magnificent with heat and light touching the skies, it shines and gives light for those who feed and keep the fire burning.